प्रभु सन्मुख बोलने की संस्कृत स्तुतियाँ | Prabhu Sanmukh Bolne ki Sanskrit Stuti

प्रभु सन्मुख बोलने की संस्कृत स्तुतियाँ | Prabhu Sanmukh Bolne ki Sanskrit Stuti

प्रभु सन्मुख बोलने की संस्कृत स्तुतियाँ  | Prabhu Sanmukh Bolne ki Sanskrit Stuti

* दर्शनं देवदेवस्य, दर्शनं पाप नाशनम् ।
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ॥१॥

* अर्हन्तो भगवंत इन्द्र महिता, सिद्धाश्च सिद्धिस्थिता
आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः
श्री सिद्धान्त सुपाठकाः मुनिवराः रत्नत्रयाराधकाः
पंचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मंगलम् ॥२॥

* तुभ्यं नमस्त्रिभुवनातिहराय नाथ
तुभ्यं नमक्षितितलामल भूषणाय ।
तुभ्यं नमः स्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥३॥

* सरसशान्तिसुधारससागरं शुचितरं गुणरत्नमहागरम् ।
भविकपंकजबोधदिवाकरं प्रतिदिनं प्रणमामि जिनेश्वरम् ॥४॥

* जिने भक्तिजिने भक्तिजिने भक्तिदिने दिने ।
सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥५॥

Related Articles

× CLICK HERE TO REGISTER