Manibhadra Veer Stotra

Manibhadra Veer Stotra

Manibhadra Veer Stotra

Manibhadra Veer Stotra

 
ऊँ  ह्रीं श्रीँ माणिभद्र इन्द्र ! सर्वमंगलकारकः ।
प्रत्यक्ष दर्शनं देहि मच्छ्रद्धा प्रीति-भक्त्तित:    ॥१॥
 
विद्यां देहि धनं देहि पुत्रं च पुत्रीकाम् ।
कीर्तिँ देहि यशो देहि, प्रतिष्ठां देहि च स्त्रियम्    ॥२॥
 
सर्वं मे वाञ्छितं देहि, सुखं शांति प्रदेहि में ।
वादे विवादे युद्धे च, जयं मेे कुरु सर्वत:           ॥३॥
 
राज्यं च राज्यमानं च बलबुद्धिं प्रवर्द्धय।
गर्भस्थबालकं रक्ष, रोगेभ्यो रक्ष बालकान्        ॥४॥
 
 
आधिं व्याधिं विपतिं च, महाभीतिं विनाशय ।
घातकेभ्यश्च मां रक्ष, रात्रौ दिवा च सर्वदा        ५॥
 
अपमुत्यु प्रयोगाणां, नाशतो रक्ष मेें सदा।
दैवीसंकटतो रक्ष, आकस्मिकविपत्तित:            ॥६॥
 
शाकिनी-भूत-वैतालान् राक्षसांश्च  निवारय ।
वने रणे गृहे ग्रामे, रक्ष राज्यसभादिषु              ॥७॥
 
इष्टसिद्धिं  महासिद्धिं , जय लक्ष्मी विवर्द्धय ।
तपागच्छ-नायकं ऊँ  ह्रींँ  श्रीँ माणिभद्रवीरं           ॥८॥
 
नमोस्तु ते मम शांति तृष्टिं पुष्टिं ऋद्धिं वृध्दिं  ।
सिद्धिं  समृद्धिं  वश्यं रक्षां  च, कुरु कुरु स्वाहा      ॥९॥
 
 

।। श्री मणिभद्रवीर स्तोत्र।।

ॐ नमामि मणिभद्रं,वन्दे वीर महाबलिं ।
विपत्तिकाले माम् रक्ष, रक्ष माम् देव माणिभद्रे ।।

ॐ आं क्रों ह्रीं मंत्ररूपे महाबलीं रक्षं सदा ।
माम् शरणं शरणं तव, रक्ष माम् देव माणिभद्रे ।।

भ्रां भ्रीं भूम भ्रं: मंत्ररूपे तव भक्ति प्रभावतः ।
प्रत्यक्षं दर्शनं देहि, रक्ष माम् देव ! माणिभद्रे ।।

धर्मार्थ काम मोक्षच्चेव, कामदात्रु, सुखसंपदा ।
*

महाभीती विनाशाय रक्ष माम् देव ! माणिभद्रे ।।

झां झीं झूम झ: मंत्ररूपे, तव शरीरं शुशोभितं ।
स्राम सः ते तु प्रत्यक्षम, रक्ष माम् देव ! माणिभद्रे ।।

सुखड़ी श्रीफ़लंशचैव , कामदं मोक्षदं तथा ।
आधीं व्याधीं विपत्तीम च, रक्ष माम् देव ! माणिभद्रे ।।

राजभयं चोरभयं नास्ति, न च सर्पेण डस्यते ।

सर्व मंगल कारकं देव, रक्ष माम् देव ! माणिभद्रे ।।

 

चमत्कारी प्रभावशाली मन्त्र

|| ॐ असीआउसा नमः श्री मणिभद्र दिसतु मम: सदा सर्वकार्येषु सिद्धिं ||


Related Articles

× CLICK HERE TO REGISTER