Shree Dev Vandan Vidhi | श्री देववंदन विधि

Shree Dev Vandan Vidhi | श्री देववंदन विधि

Shree Dev Vandan Vidhi | श्री देववंदन विधि

इच्छामि खमासमणो ! वंदिऊं ,

जावणिज्जाए निसीहियाए , मत्थएण वंदामि ।।

 

इच्छाकारेण संदिसह भगवन् ! इरियावहियं पडिक्कमामि ? इच्छं ।

इच्छामि पडिक्कमिऊं. ॥१॥

इरियावहियाए विराहणाए ॥२॥

गमणागमणे ॥३॥

पाण-क्कमणे, बीय-क्कमणे, हरिय-क्कमणे, ओसा-ऊत्तिंग-पणग-दगमट्टी-मक्कडा-संताणा-संकमणे ॥४ ॥

जे मे जीवा विराहिआ ॥५ ॥

एगिंदिया , बेइंदिया , तेइंदिया, चउरिंदिया, पंचिंदिया ॥६ ॥

अभिहया, वत्तिया, लेसिया, संघाइया, संघट्टिया, परियाविया, किलामिया, उद्दविया, ठाणाओ ठाणं संकामिया , जीवियाओ ववरोविया , तस्स मिच्छामि दुक्कडं ॥७ ॥

 

तस्स उत्तरी करणेणं , पायच्छित्त – करणेणं , विसोही – करणेणं , विसल्लीकरणेणं , पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं ॥१ ॥

 

अन्नत्थ ऊससिएणं , नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए ॥१ ॥

सुहुमेहिं अंग संचालेहिं , सुहुमेहिं खेल संचालेहि , सुहुमेहि दिट्ठिसंचालेहिं ॥२ ॥

एवमाइ एहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो ॥३ ॥

जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ॥४ ||

ताव कायं ठाणेणं , मोणेणं , झाणेणं , अप्पाणं , वोसिरामि ।।५ ।।

( चंदेसु निम्मलयरा तक एक लोगस्सका

काउसग्ग करे , लोगस्स नही आता हो तो चार नवकार गिने )

काउसग्ग पारकर –

     लोगस्स उज्जोअगरे , धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं , चउवीसं पि केवली ॥१ ॥

उसभमजिअं च वंदे , संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं , जिणं च चंदप्पहं वंदे ॥२ ॥

सुंविहिं च पुप्फदंतं , सीअल सिज्जंस वासुपूज्जं च । विमलमणंतं च जिणं , धम्मं संतिं च वंदामि ॥३ ॥

कुंथुं अरं च मल्लिं , वंदे मुणिसुव्वयं नमिजिणं च वंदामि रिठ्ठनेमिं , पासं तह वद्धमाणं च ॥४ ॥

एवं मए अभिथुआ , विहुयरयमला पहीणजरमणा । चउवीसं पि जिणवरा , तित्थयरा मे पसीयंतु ॥५ ॥

कित्तिय वंदिय महिया , जे ए लोगस्स उत्तमा सिद्धा । आरूग्ग बोहिलाभं , समाहिवरमुत्तमं दिंतु ॥६ ॥

चंदेसु निम्मलयरा , आइच्चेसु अहियं पयासयरा । सागरवर – गंभीरा , सिद्धा सिद्धिं मम दिसंतु ॥७ ॥

इच्छामि खमासमणो ! वंदिऊं , जावणिज्जाए

निसिहिआए , मत्थएण वंदामि

( बैठकर बाया घूटना ऊंचाकर )

इच्छाकारेण संदिसह भगवन् ?

चैत्यवंदन करूं ? इच्छं ।

सकल कुशलवल्लीः पुष्करावर्तमेघो ,

दुरिततिमिरभानुः कल्पवृक्षोपमानः

भवजलनिधि – पोतः सर्वसंपत्ति – हेतु ;

स भवतु सततं वः , श्रेयसे शांतिनाथः श्रेयसे पार्श्वनाथः ॥

जय चिंतामणी पार्श्वनाथ जय त्रिभुवन स्वामी ,

अष्टकर्म रिपु जीतीने पंचमी गति पामी ॥१ ॥

प्रभु नामे आनंदकंद सुखसंपत्ति लहीअे ,

प्रभु नामे भवभयतणा पातिक सब दहीअे॥२ ॥

ॐ ह्रीँ वर्ण जोडी करी जपीअे पारस नाम ,

विष अमृत थइ परिणमे पामे अविचल ठाम ॥३ ॥

जंकिंचि नाम तित्थं , सग्गे पायालि माणुसे लोए । जाइं जिण-बिंबाइं , ताई सव्वाइं वंदामि ।

नमुत्थुणं अरिहंताणं भगवंताणं ( १ )

आइगराणं तित्थयराणं सयंसंबुद्धाणं ( २ )

पुरिसुत्तमाणं पुरिससिहाणं पुरिसवर – पुंडरीयाणं पुरसवरगंधहत्थीणं ( ३ )

लोगुत्तमाणं , लोगनाहाणं , लोगहियाणं , लोगपईवाणं , लोगपज्जोअगराणं ( ४ )

अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं ( ५ )

धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्खवट्टीणं ( ६ )

अप्पडि – हय-वरनाणदंसणधराणं विअट्टछउमाणं ( ७ )

जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं ( ८ )

सव्वन्नूणं सव्वदरिसिणं शिवमयल-मरुअ – मणंत – मक्खय – मव्वाबाह – मपुणरावित्ति सिद्धि गइ नामधेयं ठाणं संपत्ताणं नमोजिणाणं जिअभयाणं ( ९ )

जे अ अईया सिद्धा , जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा , सव्वे तिविहेण वंदामि ( १० )

( दो हाथ जोडकर )

जय वीयराय ! जयगुरु ! होउ ममं तुह पभावओ भयवं

भवनिव्वओ मग्गाणुसारिया इट्ठफल – सिद्धि    १

लोग – विरुद्ध – च्चाओ , गुरुजण पूआ परत्थ करणं च ।

सुहगुरु जोगो तव्वयण – सेवणा आभवमखंडा .२

     इच्छामि खमासमणो ! वंदिऊं , जावणिज्जाए निसिहिआए , मत्थएणं वंदामि .

     इच्छाकारेण संदिसह भगवन् ? चैत्यवंदन करूं ? इच्छं । सिद्धारथ सुत वंदिये , त्रिशलानो जायो ,

     क्षत्रियकुंडमा अवतर्यो , सुर नरपति गायो ॥१ ॥

     मृगपति लंछन पाउले , सात हाथनी काय ,

     बहोतेर वर्षनुं आउखु , वीर जिनेश्वर राय ॥२ ॥

खीमाविजय जिनरायनो अे , उत्तम गुण अवदात ,

     सात बोलथी वर्णव्यो पद्म विजय विख्यात ॥३ ॥

      जंकिंचि नाम तित्थं सग्गे पायालि माणुस्से

  लोए , जाइं जिण बिंबाइं ताइं सव्वाइं वंदामि ?

नमुत्थुणं अरिहंताणं भगवंताणं ( १ )

आइगराणं तित्थयराणं सयंसंबुद्धाणं ( २ )

पुरिसुत्तमाणं पुरिससिहाणं पुरिसवर – पुंडरीयाणं पुरिसवरगंधहत्थीणं ( ३ )

लोगुत्तमाणं , लोगनाहाणं , लोगहियाणं , लोगपईवाणं , लोगपज्जोअगराणं ( ४ )

उभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं ( ५ )

धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचा – उरंतचक्खवट्टीणं ( ६ )

अप्पडिहयवरनाण- दंसणधराणं विअट्ठछउमाणं ( ७ )

जिणाणं जावयाणं तिन्नाणंतारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं ( ८ )

सव्वनूणं सव्वदरिसिणं शिवमयल – मरुअ – मणंत मक्खय – मव्वाबाह – मपुणरावित्ति सिद्धि गइ नामधेयं ठाणं संपत्ताणं नमोजिणाणं जिअभयाणं ( ९ )

जे अ अईया सिद्धा , जे अ भविस्संति णागए काले । संपइ वट्टमाणा सव्वे तिविहेण वंदामि ( १० )

( खडे होकर )

     अरिहंत चेइयाणं

करेमि काउसग्गं ,

     वंदणवत्तियाए पूअणवत्तियाए सक्कार-वत्तियाए सम्माण वत्तियाए , बोहिलाभवत्तियाए निरुवसग्गवत्तियाए , सद्धाए , मेहाए , धिइए , धारणाए अणुप्पेहाए वड्ढमाणिए , ठामि काउसग्गं ।

अन्नत्थ ऊससिएणं , नीससिएणं खासिएणं छीएणं जंभाईएणं उड्डुअेणं वायनिसग्गेणं भमलीए पित्तमुच्छाए , सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेल-संचालेहिं , सुहुमेहिं दिट्ठिसंचालेहिं , एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि , ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि .

( एक नवकार का काउस्सग्ग पार कर )

‘ नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ‘

कहकर स्तुति कहे ,

शंखेश्वर पार्श्वजी पूजीए , नरभवनो लाहो लीजिए ,

मनवांछित पूरण सुरतरु , जय वामासुत ! अलवेसरूं .

 

( बाद में लोगस्स कहे )

 

लोगस्स उज्जोअगरे , धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं , चउवीसंपि केवली. १.

उसभमजिअं च वंदे , संभवमभिणंदणं च सुमइं च , पउमप्पहं सुपास , जिणं च चंदप्पहं वंदे. २.

सुविहिं च पुप्फ़दंतं , सीअल सिज्जंस वासुपूज्जं च । विमलमणंतं च जिणं , धम्मं संतिं च वंदामि. ३.

कुंथु अरं च मल्लिं , वंदे मुणिसुव्वयं नमिजिणं च वंदामि रिट्ठनेमिं , पासं तह वद्धमाणं च , ४.

एवं मए अभिथुआ , विहुयरयमला पहीणजरमणा चउवीसं पि जिणवरा , तित्थयरा मे पसीयंतु. ५.

कित्तिय वंदिय महिया , जे ए लोगस्स उत्तमा सिद्धा , आरूग्ग बोहिलाभं , समाहिवरमुत्तमं दिंतु , ६.

चंदेसु निम्मलयरा , आइच्चेसु अहियं पयासयरा , सागरवरगंभीरा , सिद्धा सिद्धिं मम दिसंतु . ७

     सव्वलोए अरिहंत चेइयाणं करेमि काउसग्गं , वंदण-वत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए , बोहिलाभ-वत्तियाए निरुवसग्ग-वत्तियाए , सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्ढमाणिए ठामि काउस्सग्गं.

     अन्नत्थ ऊससिअेणं , नीससिअेणं खासिएणं छीएणं जंभाईएणं उड्डुएणं वाय-निसग्गेणं भमलीए पित्तमुच्छाए . सुहुमेहिं अंग संचालेहिं , सुहुमेहिं खेल-संचालेहिं , सुहुमेहिं दिट्ठिसंचालेहिं , एवमाइएहिं , आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि , ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि .

( एक नवकार का काउस्सग्ग पार कर दूसरी स्तुति कहे )

दोय राता जिनवर अतिभला , दोय धोळा जिनवर गुणनीला ,

दोय नीला दोय शामळ कह्या , सोळे जिन कंचन वर्ण लह्या.

पुक्खरवरदीवड्ढे , धायईसंडे अ जंबुदीवे अ , भरहेरवय विदेहे , धम्माइगरे नमंसामि.१

तमतिमिर पडल-विद्धं-सणस्स , सुरगणनरिंद महियस्स , सीमाधरस्स वंदे , पप्फोडिय मोहजालस्स. २.

जाइ-जरा मरण सोग पणासणस्स , कल्लाण पुक्खल विसाल-सुहा-वहस्स , को देव दाणव-नरिंदगणच्चि-यस्स धम्मस्स सारमुवलब्भ करे पमायं . ३.

सिद्धे भो ! पयओ णमो जिणमए नंदी सया संजमे , देवं-नाग-सुवन्न-किन्नर गण सब्भूअ-भावच्चिअे , लोगो जत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं धम्मो वड्ढ​उ सासओ विजयओ धम्मुत्तरं वड्ढउ ४.

     सुअस्स , भगवओ करेमि काउस्सगं , वंदणवत्तियाए पूअणवत्तियाए सक्कार-वत्तियाए सम्माण-वत्तियाए बोहिलाभ वत्तियाए निरुवसग्ग-वत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्ढमाणिए ठामि काउसग्गं ।

     अन्नत्थ ऊससिअेणं , नीससिअेणं , खासिएणं छीएणं जंभाईएणं उड्डुएणं वाय-निसग्गेणं भमलीए पित्तमुच्छाए . सुहुमेहिं अंग संचालेहिं , सुहुमेहिं खेल-संचालेहिं , सुहुमेहिं दिट्ठिसंचालेहि , एवमाइ एहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सगो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि , ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि .

( एक नवकारका काउस्सग्ग पार कर तीसरी स्तुति कहे )

आगम ते जिनवर भाखीयो गणधर ते हैडे राखीयो ,

तेहनो रस जेणे चाखीयो , ते हुवो शिवसुख साखीयो .

सिद्धाणं बुद्धाणं , पार-गयाणं परंपरगयाणं ,

     लोअग्गमुव-गयाणं , नमो सया-सव्व-सिद्धाणं १

जो देवाण वि देवो , जं देवा पंजलि नमंसंति

     तं देवदेव-महिअं , सिरसा वंदे महावीरं २

इक्कोवि नमुक्कारो , जिणवर-वसहस्स वद्धमाणस्स

     संसार सागराओ तारेइ नरं वा नारिं वा ३

उज्जिंत सेल सिहरे , दिक्खा-नाणं निसिहिआजस्स ,

     तं धम्म-चक्कवट्टिं , अरिट्ठेनेमिं नमंसामि ४

चत्तारि अट्ठ दस दोय , वंदिआ जिणवरा चउव्वीसं

     परमट्ठ-निट्ठि-अट्ठा , सिद्धा सिद्धिं मम दिसंतु ॥ ५ ॥

     वेयावच्चगराणं संतिगराणं सम्मदिट्ठि-समाहिगराणं करेमि काउस्सगं ।

अन्नत्थ ऊससिअेणं , नीससिअेणं खासिएणं छीएणं जंभाईएणं उड्डएणं वाय-निसग्गेणं भमलीए पित्तमुच्छाए १

सुहुमेहिं अंग संचालेहिं , सुहुमेहिं खेलसंचालेहिं , सुहुमेहिं दिट्ठिसंचालेहिं २

एवमाइ एहिं आगारेहिं , अभग्गो , अविराहिओ , हुज्ज मे काउस्सग्गो ३

जाव अरिहंताणं भगवंताजं . नमुक्कारेणं न पारेमि , ४

ताव कायं ठाणेणं , मोणेणं , झाणेणं , अप्पाणं वोसिरामि ॥

( एक नवकार का काउस्सग्ग पार कर )

‘ नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ‘

धरणेन्द्र राय पद्मावती , प्रभु पार्श्वतणां गुण गावती ,

सहु संघनां संकट चूरती , नयविमलनां वांछित पूरती .

( बाया घुटना ऊंचा करके )

नमुत्थुणं अरिहंताणं भगवंताणं १

आइगराणं तित्थयराणं सयंसंबुद्धाणं २

पुरिसुत्तमाणं पुरिससिहाणं पुरिसवर-पुंडरीयाणं पुरिसवरगंधहत्थीणं ३

लोगुत्तमाणं , लोगनाहाणं , लोगहियाणं , लोगपईवाणं , लोगपज्जोअगराणं ४

अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं ५

धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्खवट्टीणं ६

अप्पडिहय- वरनाणदंसणधराणं विअट्ठछउमाणं ७

जिणाणं जावयाणं तिन्नाणंतारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं ८

सव्वन्नूणं सव्वदरिसिणं शिवमयल-मरुअ-मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति-सिद्धिगइ नामधेयं , ठाणं संपत्ताणं , नमोजिणाणं जिअभयाणं ९

जे अ अईया सिद्धा , जे अ भविस्संति णागए काले , संपइ अवट्टमाणा , सव्वे तिविहेण वंदामि १०

( खडे होकर )

अरिंहत चेइयाणं करेमि काउसग्गं ,

     वंदण-वत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए , बोहिलाभवत्तियाए निरुवसग्ग वत्तियाए , सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्ढ​माणिए ठामि काउस्सगं ।

अन्नत्थ-ऊससिएणं, नीससिएणं, खासिएणं, छीएणं, जंभाइएणं,
उड्डुएणं, वाय-निसग्गेणं, भमलीए, पित्त-मुच्छाए…………………. .1.

सुहुमेहिं अंग-संचालेहिं, सुहुमेहिं खेल-संचालेहिं,
सुहुमेहिं दिट्ठि-संचालेहिं. ……………………………………………. .2.

एवमाइएहिं आगारेहिं, अ-भग्गो अ-विराहिओ,
हुज्ज मे काउस्सग्गो. …………………………………………………. .3.

जाव अरिहंताणं भगवंताणं, नमुक्कारेणं न पारेमि………….. .4.

ताव कायं ठाणेणं मोणेणं झाणेणं, अप्पाणं वोसिरामि………… .5.

( एक नवकार का काउस्सग पार कर )

‘ नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ‘

( कह कर स्तुति कहे )

पास जिणंदा वामानंदा , जब गरभे फळी ,

     सुपनां देखे अर्थ विशेषे , कहे मघवा मळी ।

जिनवर जाया, सूर हुलराया, हुवा रमणी प्रिये,
नेमिराजी चित्त विराजी, विलोकित व्रत लिये ॥ १ ॥

( बाद मे लोगस्स कहे )

लोगस्स उज्जोअ-गरे, धम्म-तित्थ-यरे जिणे.
अरिहंते कित्तइस्सं, चउवीसं पि केवली……………………………….. 1.

उसभ-मजिअं च वंदे, संभव-मभिणंदणं च सुमइं च.
पउम-प्पहं सुपासं, जिणं च चंद-प्पहं वंदे…………………………….. 2.

सुविहिं च पुप्फ-दंतं, सीअल-सिज्जंस-वासु-पुज्जं च.
विमल-मणंतं च जिणं, धम्मं संतिं च वंदामि……………………….. 3.

कुंथुं अरं च मल्लिं, वंदे मुणि-सुव्वयं नमि-जिणं च.
वंदामि रिट्ठ-नेमिं, पासं तह वद्धमाणं च…………………………….. 4.

एवं मए अभिथुआ, विहुय-रय-मला पहीण-जर-मरणा.
चउ-वीसं पि जिणवरा, तित्थ-यरा मे पसीयंतु………………………. 5.

कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा.
आरुग्ग-बोहि-लाभं, समाहि-वर-मुत्तमं-दिंतु………………………….. 6.

चंदेसु निम्मल-यरा, आइच्चेसु अहियं पयास-यरा.
सागर-वर-गंभीरा, सिद्धा सिद्धिं मम दिसंतु…………………………… 7.

सव्वलोए अरिहंत चेइयाणं करेमि काउसग्गं , वंदण – वत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए , बोहिलाभ-वत्तियाए निरुवसग्ग-वत्तियाए , सद्धाए मेहाए धिइए धारणाए अणुप्पहाए वड्ढ​माणिए ठामि काउस्सग्गं ।

अन्नत्थ-ऊससिएणं, नीससिएणं, खासिएणं, छीएणं, जंभाइएणं,
उड्डुएणं, वाय-निसग्गेणं, भमलीए, पित्त-मुच्छाए…………………. .1.

सुहुमेहिं अंग-संचालेहिं, सुहुमेहिं खेल-संचालेहिं,
सुहुमेहिं दिट्ठि-संचालेहिं. ……………………………………………. .2.

एवमाइएहिं आगारेहिं, अ-भग्गो अ-विराहिओ,
हुज्ज मे काउस्सग्गो. …………………………………………………. .3.

जाव अरिहंताणं भगवंताणं, नमुक्कारेणं न पारेमि………….. .4.

ताव कायं ठाणेणं मोणेणं झाणेणं, अप्पाणं वोसिरामि………… .5.

( एक नवकार का काउस्साग पार कर दूसरी स्तुति कहे )

वीर एकाकी चार हजारे , दीक्षा धूरे जिनपति ,

पार्श्व ने मल्लि त्रयशत साथे , बीजा सहसे व्रती ।

षट्शत साथे संयम धरता , वासुपूज्य जगधणी ,

अनुपम लीला , ज्ञान रसीला , देजो मुने घणी ॥२ ॥

( बाद में पुक्खरवकद्दीवड्डे )

पुक्खर-वर-दीवड्ढे, धायइ-संडे अ जंबु-दीवे अ.
भरहेरवय-विदेहे, धम्माइ-गरे नमंसामि……………………………………………………………………. .1.

तम-तिमिर-पडल-विद्धं-सणस्स सुर-गण-नरिंद-महिअस्स.
सीमा-धरस्स वंदे, पप्फोडिअ-मोह जालस्स……………………………………………………………….. .2.

जाई-जरा-मरण-सोग-पणासणस्स,
कल्लाण-पुक्खल-विसाल-सुहा-वहस्स.
को देव-दाणव-नरिंद-गण-च्चिअस्स,
धम्मस्स सार-मुवलब्भ करे पमायं?……………………………………………………………………….. .3.

सिद्धे भो! पयओ ण​मो जिण-मए नंदी सया संजमे,
देवं-नाग-सुवन्न-किन्नर-गण-स​ब्भूअ-भावच्चिए,
लोगो जत्थ पइट्ठिओ जगमिणं तेलुक्क-मच्चासुरं,
धम्मो वड्ढउ सासओ विजयओ धम्मुत्तरं वड्ढउ…………………………………………………………. .4.

सुअस्स , भगवओ करेमि काउस्सग्गं

वंदणवत्तियाए पूअणत्तियाए सक्कार-वत्तियाए सम्माण-वत्तियाए बोहिलाभ वत्तियाए निरुवसग्ग-वत्तियाए , सद्धाए , मेहाए , धिइए , धारणाए अणुप्पेहाए वड्ढ​माणिए , ठामि काउसग्गं ।

अन्नत्थ-ऊससिएणं, नीससिएणं, खासिएणं, छीएणं, जंभाइएणं,
उड्डुएणं, वाय-निसग्गेणं, भमलीए, पित्त-मुच्छाए…………………. .1.

सुहुमेहिं अंग-संचालेहिं, सुहुमेहिं खेल-संचालेहिं,
सुहुमेहिं दिट्ठि-संचालेहिं. ……………………………………………. .2.

एवमाइएहिं आगारेहिं, अ-भग्गो अ-विराहिओ,
हुज्ज मे काउस्सग्गो. …………………………………………………. .3.

जाव अरिहंताणं भगवंताणं, नमुक्कारेणं न पारेमि………….. .4.

ताव कायं ठाणेणं मोणेणं झाणेणं, अप्पाणं वोसिरामि………… .5.

( एक नवकार का काउस्सग्ग कर , पार कर तीसरी स्तुति कहे । )

जिनमुख दीठी , वाणी मीठी , सुरतरु वेलडी ,

द्राक्ष विहासे गई वनवासे , पीले रस सेलडी ।

साकर सेंती तरणा लेती , मुखे पशु चावती ,

अमृत मीठुं स्वर्गे दीठुं , सुरवधू गावती ॥३ ॥

( बाद में सिद्धाणं बुद्धाणं कहे )

सिद्धाणं बुद्धाणं ,
पारगयाणं परंपरगयाणं
लोअग्गमुवगयाणं ,
नमो सया सव्व सिद्धाणं……………१

जो देवाण वि देवो ,
जं देवा पंजलि नमंसंति ,
तं देव देव महिअं ,
सिरसा वंदे महावीरं……………….२

इक्को वि नमुक्कारो ,
जिणवर वसहस्स वद्धमाणस्स ,
संसार सागराओ , तारेइ नरं वा नारिं वा……….३

उज्जिंत सेल सिहरे ,
दिक्खा नाणं निसीहिआ जस्स:
तं धम्मचक्कवट्टिं
अरिट्ठनेमिं नंमसामि………………….४

चत्तारि अट्ठ दस दोय ,
वंदिया जिणवरा चउव्वीसं,
परमट्ठ निट्ठि अट्ठा,
सिद्धा सिद्धिं मम दिसंतु ……..५

     वेयावच्चगराणं संतिगराणं सम्मदिट्ठि-समाहिगराणं करेमि काउस्सगं ।

अन्नत्थ-ऊससिएणं, नीससिएणं, खासिएणं, छीएणं, जंभाइएणं,
उड्डुएणं, वाय-निसग्गेणं, भमलीए, पित्त-मुच्छाए…………………. .1.

सुहुमेहिं अंग-संचालेहिं, सुहुमेहिं खेल-संचालेहिं,
सुहुमेहिं दिट्ठि-संचालेहिं. ……………………………………………. .2.

एवमाइएहिं आगारेहिं, अ-भग्गो अ-विराहिओ,
हुज्ज मे काउस्सग्गो. …………………………………………………. .3.

जाव अरिहंताणं भगवंताणं, नमुक्कारेणं न पारेमि………….. .4.

ताव कायं ठाणेणं मोणेणं झाणेणं, अप्पाणं वोसिरामि………… .5.

( एक नवकार का काउस्साग पार कर )

‘ नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ‘

गजमुख दशे वामन यक्षो मस्तके फणावली ,

चार ते बाही कच्छपवाही काया जस शामली ।

चउकर प्रौढा नागारुढा देवी पद्मावती ,

सोवन कांति प्रभुगुण गाती वीर घरे आवती ॥४ ॥

( बाया घुटना ऊंचा करके नमुत्थुणं कहे )

नमुत्थुणं, अरिहंताणं, भगवंताणं…………………………………….. .1.

आइ-गराणं, तित्थ-यराणं, सयं-संबुद्धाणं…………………………….. .2.

पुरिसुत्तमाणं, पुरिस-सीहाणं, पुरिस-वर-पुंडरीआणं,
पुरिस-वर-गंध-हत्थीणं………………………………………………….. .3.

लोगुत्तमाणं, लोग-नाहाणं, लोग-हिआणं,
लोग-पईवाणं, लोग-पज्जोअ-गराणं…………………………………… .4.

अभय-दयाणं, चक्खु-दयाणं, मग्ग-दयाणं,
सरण-दयाणं, बोहि-दयाणं………………………………………………. .5.

धम्म-दयाणं, धम्म-देसयाणं, धम्म-नायगाणं,
धम्म-सारहीणं, धम्म-वर-चाउरंत-चक्कवट्टीणं…………………… .6.

अप्पडिहय-वर-नाण-दंसण-धराणं, वियट्ट-छउमाणं……………… .7.

जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं,
बोहयाणं, मुत्ताणं, मोअगाणं…………………………………………….. .8.

सव्वन्नूणं, सव्व-दरिसीणं, सिव-मयल-मरुअ-मणंत-
मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइ-नामधेयं
ठाणं संपत्ताणं, नमो जिणाणं, जिअ-भयाणं………………………….. .9.

जे अ अईया सिद्धा, जे अ भविस्संति-णागए काले.
संपइ अ वट्टमाणा, सव्वे ति-विहेण वंदामि…………………………. .10.

जावंति चेइआइं, उड्डे अ अहे अ तिरिअ लोए अ,
सव्वाइं ताइं वंदे
इह संतो तत्थ संताइं. ………….१

इच्छामि खमासमणो ! वंदिऊं , जावणिज्जाए निसिहिआए , मत्थएणं वंदामि ।

जावंत के वि साहू,
भरहेरवय महाविदेहे अ,
सव्वेसिं तेसिं पाणओ,
तिविहेण तिदंड विरयाणं ……….१

नमोऽर्हत् सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ।

( पुस्तक में से स्तवन बोलें )

( स्तवन के बाद उवसग्गहरं सूत्र बोलो )

उवसग्गहरं पासं, पासं वंदामि कम्म-घण मुक्कं ।
विसहर विस निन्नासं, मंगल कल्लाण आवासं ।।१।।

विसहर फुलिंग मंतं, कंठे धारेइ जो सया मणुओ ।
तस्स गह रोग मारी, दुट्ठ जरा जंति उवसामं ।।२।।

चिट्ठउ दुरे मंतो, तुज्झ पणामो वि बहु फलो होइ ।
नरतिरिएसु वि जीवा, पावंति न दुक्ख-दोगच्चं।।३।।

तुह सम्मत्ते लद्धे, चिंतामणि कप्पपाय वब्भहिए ।
पावंति अविग्घेणं, जीवा अयरामरं ठाणं ।।४।।

इअ संथुओ महायस, भत्तिब्भर निब्भरेण हिअएण ।

ता देव दिज्ज बोहिं, भवे भवे पास जिणचंद ।।5।।

( हाथ जोडकर मुक्तासुक्ति मुद्रा में )

जय वीयराय ! जगगुरु ! होउ मम तुह पभावओ भयवं !

     भवनिव्वओ मग्गा-णुसारिया इट्ठफलसिद्धि ॥१ ॥

लोगविरूद्धच्चाओ , गुरुजण पूआ परत्थ करणं च ।

     सुहगुरु जोगो तव्वयण-सेवणा आभवमखंडा . २

     इच्छामि खमासमणो ! वंदिऊं , जावणिज्जाए निसिहिआए , मत्थएणं वंदामि .

     इच्छाकारेण संदिसह भगवन् ? चैत्यवंदन करूं ? इच्छ .

पद्मप्रभुने वासुपूज्य , दोय राता कहिये ,

     चंद्रप्रभ ने सुविधिनाथ , दो उज्ज्वल लहिए ॥१ ॥

मल्लिनाथ ने पार्श्वनाथ , दोय नीला नीरख्या ,

     मुनिसुव्रत ने नेमिनाथ , दोय अंजन सरीखा ॥२ ॥

सोळे जिन कंचन समाए , एवा जिन चोवीश ,

     धीरविमल पंडित तणो , ज्ञानविमल कहे शिष्य ॥३ ॥

जंकिंचि नाम तित्थं , सग्गे पायालि माणुसे लोए । जाइं जिण – बिंबाइं , ताई सव्वाइं वंदामि ॥१ ॥

नमुत्थुणं, अरिहंताणं, भगवंताणं…………………………………….. .1.

आइ-गराणं, तित्थ-यराणं, सयं-संबुद्धाणं…………………………….. .2.

पुरिसुत्तमाणं, पुरिस-सीहाणं, पुरिस-वर-पुंडरीआणं,
पुरिस-वर-गंध-हत्थीणं………………………………………………….. .3.

लोगुत्तमाणं, लोग-नाहाणं, लोग-हिआणं,
लोग-पईवाणं, लोग-पज्जोअ-गराणं…………………………………… .4.

अभय-दयाणं, चक्खु-दयाणं, मग्ग-दयाणं,
सरण-दयाणं, बोहि-दयाणं………………………………………………. .5.

धम्म-दयाणं, धम्म-देसयाणं, धम्म-नायगाणं,
धम्म-सारहीणं, धम्म-वर-चाउरंत-चक्कवट्टीणं…………………… .6.

अप्पडिहय-वर-नाण-दंसण-धराणं, वियट्ट-छउमाणं……………… .7.

जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं,
बोहयाणं, मुत्ताणं, मोअगाणं…………………………………………….. .8.

सव्वन्नूणं, सव्व-दरिसीणं, सिव-मयल-मरुअ-मणंत-
मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगइ-नामधेयं
ठाणं संपत्ताणं, नमो जिणाणं, जिअ-भयाणं………………………….. .9.

जे अ अईया सिद्धा, जे अ भविस्संति-णागए काले.
संपइ अ वट्टमाणा, सव्वे ति-विहेण वंदामि…………………………. .10.

( मुक्ताशुक्ति मुद्रा में हाथ जोडकर )

जय वीयराय ! जगगुरु ! होउ मम तुह पभावओ भयवं !

भवनिव्वेओ मग्गा-णुसारिया इट्ठफलसिद्धि ॥१ ॥

लोगविरूद्धच्चाओ , गुरुजण पूआ परत्थ करणं च ।

सुहगुरु जोगो तव्वयण-सेवणा आभवमखंडा . २

( हाथ नीचे कर )

     वारिज्जइ जइ वि नियाणबंधणं वीयराय ! तुह समये तहवि मम हुज्ज सेवा , भवे भवे तुम्ह चलणाणं . दुक्खक्खओ , कम्मक्खओ , समाहिमरणं च बोहिलाभो अ .

संपज्जउ मह एअं , तुह नाह पणाम करणेणं

सर्वमंगल-मांगल्यं , सर्व कल्याण-कारणं ,

     प्रधानं सर्वधर्माणां , जैनं जयति शासनम् ।

इच्छामि खमासमणो वंदिउं जावणिज्जाअे निसीहिआअे मत्थअेण वंदामि .

( अविधि आशातना मिच्छामि दुक्कडम् . )

देववंदन समाप्त

क्षुद्रोपद्रव उपशम काउसग्ग खमा .

इच्छाकारेण संदिसह भगवन् क्षुद्रोपद्रव उपशमनार्थं काउसग्ग करूं ? इच्छं क्षुद्रो . करेमि काउ . अन्नत्थ .

     ( १ नवकार , संपूर्ण लोगस्स , उवसग्गहरं न आये तो तेरह नवकार का काउसग्ग )

नमोऽर्हत्- “ सर्वे यज्ञाम्बिकाद्या ये , वैयावृत्यकरा जिने ।

            क्षुद्रोपद्रवसंघातं ते द्रुतं द्रावयन्तु नः ॥ “

प्रगट लोगस्स

Related Articles

× CLICK HERE TO REGISTER