Tivihar upvas pachhkan hindi

Tivihar upvas pachhkan hindi

सूरे उग्गए अब्भत्तटुं पच्चक् (पच्चक् खामि);

तिविहं पि आहारं, असणं, खाइमं, साइमं,

अन्नत्थणाभोगेणं, सहसागारेणं, पारिट्ठावणियागारेणं,

महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं; पाणहार पोरिसि,

साङ्कपोरिसि, मुट्ठिसहिअं, पच्चक् खाइ (पच्चक् खामि);

अन्नत्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं, दिसामोहेणं,

साहुवयणेणं, महत्तरागारेणं, सव्वसमाहि-वत्तियागारेणं,

पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहुलेवेण वा,

ससित्थेण वा, असित्थेण वा वोसिरई (वोसिरामि).

Related Articles

× CLICK HERE TO REGISTER